A 980-17 Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/17
Title: Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra
Dimensions: 16.2 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7550
Remarks:
Reel No. A 980-17 Inventory No. 15900
Title Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra
Remarks ascribed to Śivapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper, loose
State complete
Size 16.2 x 10.2 cm
Folios 5
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/7550
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
asya śrīdakṣiṇāmūrti aṣṭottaraśatadivyanāmāmṛtastotramahāmaṃtrasya gurvaṃtevāsivaśiṣṭa ṛṣiḥ anuṣṭup chaṃdaḥ svayaṃprakāśo dakṣiṇāmūrtidevatā mama catuḥṣaṣṭikalāvidyāprāptaye jape viniyogaḥ ||
vyākhyāmudrākṣamāle kalaśasalikhitai vākubhir vāmapādaṃ
bibhrāṇo jyānumūrddhnā padatalasahitā yasmṛtirdyudrumāghaḥ (!) ||
sauvarṇe yogapīṭhe lipimayakamalesūpaviṣtas trinetraḥ ||
kṣīrāṃbhaś caṃdramauli vitaratu vimalāṃ śuddhabuddhiṃ śivo naḥ || (fol. 1r1–9)
End
jaṭādhārī mahāyogī jñānamālyair alaṃkṛtaḥ ||
bhūtapretapiśācyādīn dṛṣṭamātreṇa paśyati || 37 ||
ahaṃtverkamuniḥśreṣṭha vīṇāyāṃ vada nityaśaḥ ||
nityaṃ japaṃ svasadbhaktyā pūjyo lokeṣu vai muneḥ || 38 || || (fol. 5v2–6)
Colophon
iti śivapurāṇe dakṣiṇāmūrttiaṣṭottaraśatanāma saṃpūrṇam astu || śrir astu || || (fol. 5v2–6)
Microfilm Details
Reel No. A 980/17
Date of Filming 07-02-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 14-06-2006
Bibliography