A 980-17 Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/17
Title: Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra
Dimensions: 16.2 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7550
Remarks:


Reel No. A 980-17 Inventory No. 15900

Title Dakṣiṇāmūrtyaṣṭottaraśatanāmastotra

Remarks ascribed to Śivapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper, loose

State complete

Size 16.2 x 10.2 cm

Folios 5

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/7550

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

asya śrīdakṣiṇāmūrti aṣṭottaraśatadivyanāmāmṛtastotramahāmaṃtrasya gurvaṃtevāsivaśiṣṭa ṛṣiḥ anuṣṭup chaṃdaḥ svayaṃprakāśo dakṣiṇāmūrtidevatā mama catuḥṣaṣṭikalāvidyāprāptaye jape viniyogaḥ ||

vyākhyāmudrākṣamāle kalaśasalikhitai vākubhir vāmapādaṃ

bibhrāṇo jyānumūrddhnā padatalasahitā yasmṛtirdyudrumāghaḥ (!) ||

sauvarṇe yogapīṭhe lipimayakamalesūpaviṣtas trinetraḥ ||

kṣīrāṃbhaś caṃdramauli vitaratu vimalāṃ śuddhabuddhiṃ śivo naḥ || (fol. 1r1–9)

End

jaṭādhārī mahāyogī jñānamālyair alaṃkṛtaḥ ||

bhūtapretapiśācyādīn dṛṣṭamātreṇa paśyati || 37 ||

ahaṃtverkamuniḥśreṣṭha vīṇāyāṃ vada nityaśaḥ ||

nityaṃ japaṃ svasadbhaktyā pūjyo lokeṣu vai muneḥ || 38 || || (fol. 5v2–6)

Colophon

iti śivapurāṇe dakṣiṇāmūrttiaṣṭottaraśatanāma saṃpūrṇam astu || śrir astu || || (fol. 5v2–6)

Microfilm Details

Reel No. A 980/17

Date of Filming 07-02-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 14-06-2006

Bibliography